कृदन्तरूपाणि - प्रति + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिव्यायनम्
अनीयर्
प्रतिव्यायनीयः - प्रतिव्यायनीया
ण्वुल्
प्रतिव्यायकः - प्रतिव्यायिका
तुमुँन्
प्रतिव्याययितुम्
तव्य
प्रतिव्याययितव्यः - प्रतिव्याययितव्या
तृच्
प्रतिव्याययिता - प्रतिव्याययित्री
ल्यप्
प्रतिव्याय्य
क्तवतुँ
प्रतिव्यायितवान् - प्रतिव्यायितवती
क्त
प्रतिव्यायितः - प्रतिव्यायिता
शतृँ
प्रतिव्याययन् - प्रतिव्याययन्ती
शानच्
प्रतिव्याययमानः - प्रतिव्याययमाना
यत्
प्रतिव्याय्यः - प्रतिव्याय्या
अच्
प्रतिव्यायः - प्रतिव्याया
युच्
प्रतिव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः