कृदन्तरूपाणि - परा + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराव्यायणम् / पराव्यायनम्
अनीयर्
पराव्यायणीयः / पराव्यायनीयः - पराव्यायणीया / पराव्यायनीया
ण्वुल्
पराव्यायकः - पराव्यायिका
तुमुँन्
पराव्याययितुम्
तव्य
पराव्याययितव्यः - पराव्याययितव्या
तृच्
पराव्याययिता - पराव्याययित्री
ल्यप्
पराव्याय्य
क्तवतुँ
पराव्यायितवान् - पराव्यायितवती
क्त
पराव्यायितः - पराव्यायिता
शतृँ
पराव्याययन् - पराव्याययन्ती
शानच्
पराव्याययमाणः / पराव्याययमानः - पराव्याययमाणा / पराव्याययमाना
यत्
पराव्याय्यः - पराव्याय्या
अच्
पराव्यायः - पराव्याया
युच्
पराव्यायणा / पराव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः