कृदन्तरूपाणि - अधि + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिव्यायनम्
अनीयर्
अधिव्यायनीयः - अधिव्यायनीया
ण्वुल्
अधिव्यायकः - अधिव्यायिका
तुमुँन्
अधिव्याययितुम्
तव्य
अधिव्याययितव्यः - अधिव्याययितव्या
तृच्
अधिव्याययिता - अधिव्याययित्री
ल्यप्
अधिव्याय्य
क्तवतुँ
अधिव्यायितवान् - अधिव्यायितवती
क्त
अधिव्यायितः - अधिव्यायिता
शतृँ
अधिव्याययन् - अधिव्याययन्ती
शानच्
अधिव्याययमानः - अधिव्याययमाना
यत्
अधिव्याय्यः - अधिव्याय्या
अच्
अधिव्यायः - अधिव्याया
युच्
अधिव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः