कृदन्तरूपाणि - नि + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निव्यायनम्
अनीयर्
निव्यायनीयः - निव्यायनीया
ण्वुल्
निव्यायकः - निव्यायिका
तुमुँन्
निव्याययितुम्
तव्य
निव्याययितव्यः - निव्याययितव्या
तृच्
निव्याययिता - निव्याययित्री
ल्यप्
निव्याय्य
क्तवतुँ
निव्यायितवान् - निव्यायितवती
क्त
निव्यायितः - निव्यायिता
शतृँ
निव्याययन् - निव्याययन्ती
शानच्
निव्याययमानः - निव्याययमाना
यत्
निव्याय्यः - निव्याय्या
अच्
निव्यायः - निव्याया
युच्
निव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः