कृदन्तरूपाणि - आङ् + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आव्यायनम्
अनीयर्
आव्यायनीयः - आव्यायनीया
ण्वुल्
आव्यायकः - आव्यायिका
तुमुँन्
आव्याययितुम्
तव्य
आव्याययितव्यः - आव्याययितव्या
तृच्
आव्याययिता - आव्याययित्री
ल्यप्
आव्याय्य
क्तवतुँ
आव्यायितवान् - आव्यायितवती
क्त
आव्यायितः - आव्यायिता
शतृँ
आव्याययन् - आव्याययन्ती
शानच्
आव्याययमानः - आव्याययमाना
यत्
आव्याय्यः - आव्याय्या
अच्
आव्यायः - आव्याया
युच्
आव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः