कृदन्तरूपाणि - सु + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवेषणम्
अनीयर्
सुवेषणीयः - सुवेषणीया
ण्वुल्
सुवेषकः - सुवेषिका
तुमुँन्
सुवेष्टुम्
तव्य
सुवेष्टव्यः - सुवेष्टव्या
तृच्
सुवेष्टा - सुवेष्ट्री
ल्यप्
सुविष्य
क्तवतुँ
सुविष्टवान् - सुविष्टवती
क्त
सुविष्टः - सुविष्टा
शतृँ
सुवेविषत् / सुवेविषद् - सुवेविषती
शानच्
सुवेविषाणः - सुवेविषाणा
ण्यत्
सुवेष्यः - सुवेष्या
घञ्
सुवेषः
सुविषः - सुविषा
क्तिन्
सुविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः