कृदन्तरूपाणि - अभि + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवेषणम्
अनीयर्
अभिवेषणीयः - अभिवेषणीया
ण्वुल्
अभिवेषकः - अभिवेषिका
तुमुँन्
अभिवेष्टुम्
तव्य
अभिवेष्टव्यः - अभिवेष्टव्या
तृच्
अभिवेष्टा - अभिवेष्ट्री
ल्यप्
अभिविष्य
क्तवतुँ
अभिविष्टवान् - अभिविष्टवती
क्त
अभिविष्टः - अभिविष्टा
शतृँ
अभिवेविषत् / अभिवेविषद् - अभिवेविषती
शानच्
अभिवेविषाणः - अभिवेविषाणा
ण्यत्
अभिवेष्यः - अभिवेष्या
घञ्
अभिवेषः
अभिविषः - अभिविषा
क्तिन्
अभिविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः