कृदन्तरूपाणि - अप + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवेषणम्
अनीयर्
अपवेषणीयः - अपवेषणीया
ण्वुल्
अपवेषकः - अपवेषिका
तुमुँन्
अपवेष्टुम्
तव्य
अपवेष्टव्यः - अपवेष्टव्या
तृच्
अपवेष्टा - अपवेष्ट्री
ल्यप्
अपविष्य
क्तवतुँ
अपविष्टवान् - अपविष्टवती
क्त
अपविष्टः - अपविष्टा
शतृँ
अपवेविषत् / अपवेविषद् - अपवेविषती
शानच्
अपवेविषाणः - अपवेविषाणा
ण्यत्
अपवेष्यः - अपवेष्या
घञ्
अपवेषः
अपविषः - अपविषा
क्तिन्
अपविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः