कृदन्तरूपाणि - निस् + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेषणम्
अनीयर्
निर्वेषणीयः - निर्वेषणीया
ण्वुल्
निर्वेषकः - निर्वेषिका
तुमुँन्
निर्वेष्टुम्
तव्य
निर्वेष्टव्यः - निर्वेष्टव्या
तृच्
निर्वेष्टा - निर्वेष्ट्री
ल्यप्
निर्विष्य
क्तवतुँ
निर्विष्टवान् - निर्विष्टवती
क्त
निर्विष्टः - निर्विष्टा
शतृँ
निर्वेविषत् / निर्वेविषद् - निर्वेविषती
शानच्
निर्वेविषाणः - निर्वेविषाणा
ण्यत्
निर्वेष्यः - निर्वेष्या
घञ्
निर्वेषः
निर्विषः - निर्विषा
क्तिन्
निर्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः