कृदन्तरूपाणि - वि + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेषणम्
अनीयर्
विवेषणीयः - विवेषणीया
ण्वुल्
विवेषकः - विवेषिका
तुमुँन्
विवेष्टुम्
तव्य
विवेष्टव्यः - विवेष्टव्या
तृच्
विवेष्टा - विवेष्ट्री
ल्यप्
विविष्य
क्तवतुँ
विविष्टवान् - विविष्टवती
क्त
विविष्टः - विविष्टा
शतृँ
विवेविषत् / विवेविषद् - विवेविषती
शानच्
विवेविषाणः - विवेविषाणा
ण्यत्
विवेष्यः - विवेष्या
घञ्
विवेषः
विविषः - विविषा
क्तिन्
विविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः