कृदन्तरूपाणि - परि + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेषणम्
अनीयर्
परिवेषणीयः - परिवेषणीया
ण्वुल्
परिवेषकः - परिवेषिका
तुमुँन्
परिवेष्टुम्
तव्य
परिवेष्टव्यः - परिवेष्टव्या
तृच्
परिवेष्टा - परिवेष्ट्री
ल्यप्
परिविष्य
क्तवतुँ
परिविष्टवान् - परिविष्टवती
क्त
परिविष्टः - परिविष्टा
शतृँ
परिवेविषत् / परिवेविषद् - परिवेविषती
शानच्
परिवेविषाणः - परिवेविषाणा
ण्यत्
परिवेष्यः - परिवेष्या
घञ्
परिवेषः
परिविषः - परिविषा
क्तिन्
परिविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः