कृदन्तरूपाणि - सम् + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेषणम् / संवेषणम्
अनीयर्
सव्ँवेषणीयः / संवेषणीयः - सव्ँवेषणीया / संवेषणीया
ण्वुल्
सव्ँवेषकः / संवेषकः - सव्ँवेषिका / संवेषिका
तुमुँन्
सव्ँवेष्टुम् / संवेष्टुम्
तव्य
सव्ँवेष्टव्यः / संवेष्टव्यः - सव्ँवेष्टव्या / संवेष्टव्या
तृच्
सव्ँवेष्टा / संवेष्टा - सव्ँवेष्ट्री / संवेष्ट्री
ल्यप्
सव्ँविष्य / संविष्य
क्तवतुँ
सव्ँविष्टवान् / संविष्टवान् - सव्ँविष्टवती / संविष्टवती
क्त
सव्ँविष्टः / संविष्टः - सव्ँविष्टा / संविष्टा
शतृँ
सव्ँवेविषत् / सव्ँवेविषद् / संवेविषत् / संवेविषद् - सव्ँवेविषती / संवेविषती
शानच्
सव्ँवेविषाणः / संवेविषाणः - सव्ँवेविषाणा / संवेविषाणा
ण्यत्
सव्ँवेष्यः / संवेष्यः - सव्ँवेष्या / संवेष्या
घञ्
सव्ँवेषः / संवेषः
सव्ँविषः / संविषः - सव्ँविषा / संविषा
क्तिन्
सव्ँविष्टिः / संविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः