कृदन्तरूपाणि - अनु + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवेषणम्
अनीयर्
अनुवेषणीयः - अनुवेषणीया
ण्वुल्
अनुवेषकः - अनुवेषिका
तुमुँन्
अनुवेष्टुम्
तव्य
अनुवेष्टव्यः - अनुवेष्टव्या
तृच्
अनुवेष्टा - अनुवेष्ट्री
ल्यप्
अनुविष्य
क्तवतुँ
अनुविष्टवान् - अनुविष्टवती
क्त
अनुविष्टः - अनुविष्टा
शतृँ
अनुवेविषत् / अनुवेविषद् - अनुवेविषती
शानच्
अनुवेविषाणः - अनुवेविषाणा
ण्यत्
अनुवेष्यः - अनुवेष्या
घञ्
अनुवेषः
अनुविषः - अनुविषा
क्तिन्
अनुविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः