कृदन्तरूपाणि - उप + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवेषणम्
अनीयर्
उपवेषणीयः - उपवेषणीया
ण्वुल्
उपवेषकः - उपवेषिका
तुमुँन्
उपवेष्टुम्
तव्य
उपवेष्टव्यः - उपवेष्टव्या
तृच्
उपवेष्टा - उपवेष्ट्री
ल्यप्
उपविष्य
क्तवतुँ
उपविष्टवान् - उपविष्टवती
क्त
उपविष्टः - उपविष्टा
शतृँ
उपवेविषत् / उपवेविषद् - उपवेविषती
शानच्
उपवेविषाणः - उपवेविषाणा
ण्यत्
उपवेष्यः - उपवेष्या
घञ्
उपवेषः
उपविषः - उपविषा
क्तिन्
उपविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः