कृदन्तरूपाणि - दुस् + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेषणम्
अनीयर्
दुर्वेषणीयः - दुर्वेषणीया
ण्वुल्
दुर्वेषकः - दुर्वेषिका
तुमुँन्
दुर्वेष्टुम्
तव्य
दुर्वेष्टव्यः - दुर्वेष्टव्या
तृच्
दुर्वेष्टा - दुर्वेष्ट्री
ल्यप्
दुर्विष्य
क्तवतुँ
दुर्विष्टवान् - दुर्विष्टवती
क्त
दुर्विष्टः - दुर्विष्टा
शतृँ
दुर्वेविषत् / दुर्वेविषद् - दुर्वेविषती
शानच्
दुर्वेविषाणः - दुर्वेविषाणा
ण्यत्
दुर्वेष्यः - दुर्वेष्या
घञ्
दुर्वेषः
दुर्विषः - दुर्विषा
क्तिन्
दुर्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः