कृदन्तरूपाणि - उत् + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वेषणम्
अनीयर्
उद्वेषणीयः - उद्वेषणीया
ण्वुल्
उद्वेषकः - उद्वेषिका
तुमुँन्
उद्वेष्टुम्
तव्य
उद्वेष्टव्यः - उद्वेष्टव्या
तृच्
उद्वेष्टा - उद्वेष्ट्री
ल्यप्
उद्विष्य
क्तवतुँ
उद्विष्टवान् - उद्विष्टवती
क्त
उद्विष्टः - उद्विष्टा
शतृँ
उद्वेविषत् / उद्वेविषद् - उद्वेविषती
शानच्
उद्वेविषाणः - उद्वेविषाणा
ण्यत्
उद्वेष्यः - उद्वेष्या
घञ्
उद्वेषः
उद्विषः - उद्विषा
क्तिन्
उद्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः