कृदन्तरूपाणि - सु + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुम्रक्षणम्
अनीयर्
सुम्रक्षणीयः - सुम्रक्षणीया
ण्वुल्
सुम्रक्षकः - सुम्रक्षिका
तुमुँन्
सुम्रक्षयितुम्
तव्य
सुम्रक्षयितव्यः - सुम्रक्षयितव्या
तृच्
सुम्रक्षयिता - सुम्रक्षयित्री
ल्यप्
सुम्रक्ष्य
क्तवतुँ
सुम्रक्षितवान् - सुम्रक्षितवती
क्त
सुम्रक्षितः - सुम्रक्षिता
शतृँ
सुम्रक्षयन् - सुम्रक्षयन्ती
शानच्
सुम्रक्षयमाणः - सुम्रक्षयमाणा
यत्
सुम्रक्ष्यः - सुम्रक्ष्या
अच्
सुम्रक्षः - सुम्रक्षा
युच्
सुम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः