कृदन्तरूपाणि - परा + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराम्रक्षणम्
अनीयर्
पराम्रक्षणीयः - पराम्रक्षणीया
ण्वुल्
पराम्रक्षकः - पराम्रक्षिका
तुमुँन्
पराम्रक्षयितुम्
तव्य
पराम्रक्षयितव्यः - पराम्रक्षयितव्या
तृच्
पराम्रक्षयिता - पराम्रक्षयित्री
ल्यप्
पराम्रक्ष्य
क्तवतुँ
पराम्रक्षितवान् - पराम्रक्षितवती
क्त
पराम्रक्षितः - पराम्रक्षिता
शतृँ
पराम्रक्षयन् - पराम्रक्षयन्ती
शानच्
पराम्रक्षयमाणः - पराम्रक्षयमाणा
यत्
पराम्रक्ष्यः - पराम्रक्ष्या
अच्
पराम्रक्षः - पराम्रक्षा
युच्
पराम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः