कृदन्तरूपाणि - अनु + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुम्रक्षणम्
अनीयर्
अनुम्रक्षणीयः - अनुम्रक्षणीया
ण्वुल्
अनुम्रक्षकः - अनुम्रक्षिका
तुमुँन्
अनुम्रक्षयितुम्
तव्य
अनुम्रक्षयितव्यः - अनुम्रक्षयितव्या
तृच्
अनुम्रक्षयिता - अनुम्रक्षयित्री
ल्यप्
अनुम्रक्ष्य
क्तवतुँ
अनुम्रक्षितवान् - अनुम्रक्षितवती
क्त
अनुम्रक्षितः - अनुम्रक्षिता
शतृँ
अनुम्रक्षयन् - अनुम्रक्षयन्ती
शानच्
अनुम्रक्षयमाणः - अनुम्रक्षयमाणा
यत्
अनुम्रक्ष्यः - अनुम्रक्ष्या
अच्
अनुम्रक्षः - अनुम्रक्षा
युच्
अनुम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः