कृदन्तरूपाणि - परि + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिम्रक्षणम्
अनीयर्
परिम्रक्षणीयः - परिम्रक्षणीया
ण्वुल्
परिम्रक्षकः - परिम्रक्षिका
तुमुँन्
परिम्रक्षयितुम्
तव्य
परिम्रक्षयितव्यः - परिम्रक्षयितव्या
तृच्
परिम्रक्षयिता - परिम्रक्षयित्री
ल्यप्
परिम्रक्ष्य
क्तवतुँ
परिम्रक्षितवान् - परिम्रक्षितवती
क्त
परिम्रक्षितः - परिम्रक्षिता
शतृँ
परिम्रक्षयन् - परिम्रक्षयन्ती
शानच्
परिम्रक्षयमाणः - परिम्रक्षयमाणा
यत्
परिम्रक्ष्यः - परिम्रक्ष्या
अच्
परिम्रक्षः - परिम्रक्षा
युच्
परिम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः