कृदन्तरूपाणि - अभि + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिम्रक्षणम्
अनीयर्
अभिम्रक्षणीयः - अभिम्रक्षणीया
ण्वुल्
अभिम्रक्षकः - अभिम्रक्षिका
तुमुँन्
अभिम्रक्षयितुम्
तव्य
अभिम्रक्षयितव्यः - अभिम्रक्षयितव्या
तृच्
अभिम्रक्षयिता - अभिम्रक्षयित्री
ल्यप्
अभिम्रक्ष्य
क्तवतुँ
अभिम्रक्षितवान् - अभिम्रक्षितवती
क्त
अभिम्रक्षितः - अभिम्रक्षिता
शतृँ
अभिम्रक्षयन् - अभिम्रक्षयन्ती
शानच्
अभिम्रक्षयमाणः - अभिम्रक्षयमाणा
यत्
अभिम्रक्ष्यः - अभिम्रक्ष्या
अच्
अभिम्रक्षः - अभिम्रक्षा
युच्
अभिम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः