कृदन्तरूपाणि - नि + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निम्रक्षणम्
अनीयर्
निम्रक्षणीयः - निम्रक्षणीया
ण्वुल्
निम्रक्षकः - निम्रक्षिका
तुमुँन्
निम्रक्षयितुम्
तव्य
निम्रक्षयितव्यः - निम्रक्षयितव्या
तृच्
निम्रक्षयिता - निम्रक्षयित्री
ल्यप्
निम्रक्ष्य
क्तवतुँ
निम्रक्षितवान् - निम्रक्षितवती
क्त
निम्रक्षितः - निम्रक्षिता
शतृँ
निम्रक्षयन् - निम्रक्षयन्ती
शानच्
निम्रक्षयमाणः - निम्रक्षयमाणा
यत्
निम्रक्ष्यः - निम्रक्ष्या
अच्
निम्रक्षः - निम्रक्षा
युच्
निम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः