कृदन्तरूपाणि - अप + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपम्रक्षणम्
अनीयर्
अपम्रक्षणीयः - अपम्रक्षणीया
ण्वुल्
अपम्रक्षकः - अपम्रक्षिका
तुमुँन्
अपम्रक्षयितुम्
तव्य
अपम्रक्षयितव्यः - अपम्रक्षयितव्या
तृच्
अपम्रक्षयिता - अपम्रक्षयित्री
ल्यप्
अपम्रक्ष्य
क्तवतुँ
अपम्रक्षितवान् - अपम्रक्षितवती
क्त
अपम्रक्षितः - अपम्रक्षिता
शतृँ
अपम्रक्षयन् - अपम्रक्षयन्ती
शानच्
अपम्रक्षयमाणः - अपम्रक्षयमाणा
यत्
अपम्रक्ष्यः - अपम्रक्ष्या
अच्
अपम्रक्षः - अपम्रक्षा
युच्
अपम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः