कृदन्तरूपाणि - दुस् + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्म्रक्षणम्
अनीयर्
दुर्म्रक्षणीयः - दुर्म्रक्षणीया
ण्वुल्
दुर्म्रक्षकः - दुर्म्रक्षिका
तुमुँन्
दुर्म्रक्षयितुम्
तव्य
दुर्म्रक्षयितव्यः - दुर्म्रक्षयितव्या
तृच्
दुर्म्रक्षयिता - दुर्म्रक्षयित्री
ल्यप्
दुर्म्रक्ष्य
क्तवतुँ
दुर्म्रक्षितवान् - दुर्म्रक्षितवती
क्त
दुर्म्रक्षितः - दुर्म्रक्षिता
शतृँ
दुर्म्रक्षयन् - दुर्म्रक्षयन्ती
शानच्
दुर्म्रक्षयमाणः - दुर्म्रक्षयमाणा
यत्
दुर्म्रक्ष्यः - दुर्म्रक्ष्या
अच्
दुर्म्रक्षः - दुर्म्रक्षा
युच्
दुर्म्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः