कृदन्तरूपाणि - प्रति + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिम्रक्षणम्
अनीयर्
प्रतिम्रक्षणीयः - प्रतिम्रक्षणीया
ण्वुल्
प्रतिम्रक्षकः - प्रतिम्रक्षिका
तुमुँन्
प्रतिम्रक्षयितुम्
तव्य
प्रतिम्रक्षयितव्यः - प्रतिम्रक्षयितव्या
तृच्
प्रतिम्रक्षयिता - प्रतिम्रक्षयित्री
ल्यप्
प्रतिम्रक्ष्य
क्तवतुँ
प्रतिम्रक्षितवान् - प्रतिम्रक्षितवती
क्त
प्रतिम्रक्षितः - प्रतिम्रक्षिता
शतृँ
प्रतिम्रक्षयन् - प्रतिम्रक्षयन्ती
शानच्
प्रतिम्रक्षयमाणः - प्रतिम्रक्षयमाणा
यत्
प्रतिम्रक्ष्यः - प्रतिम्रक्ष्या
अच्
प्रतिम्रक्षः - प्रतिम्रक्षा
युच्
प्रतिम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः