कृदन्तरूपाणि - उत् + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्म्रक्षणम् / उद्म्रक्षणम्
अनीयर्
उन्म्रक्षणीयः / उद्म्रक्षणीयः - उन्म्रक्षणीया / उद्म्रक्षणीया
ण्वुल्
उन्म्रक्षकः / उद्म्रक्षकः - उन्म्रक्षिका / उद्म्रक्षिका
तुमुँन्
उन्म्रक्षयितुम् / उद्म्रक्षयितुम्
तव्य
उन्म्रक्षयितव्यः / उद्म्रक्षयितव्यः - उन्म्रक्षयितव्या / उद्म्रक्षयितव्या
तृच्
उन्म्रक्षयिता / उद्म्रक्षयिता - उन्म्रक्षयित्री / उद्म्रक्षयित्री
ल्यप्
उन्म्रक्ष्य / उद्म्रक्ष्य
क्तवतुँ
उन्म्रक्षितवान् / उद्म्रक्षितवान् - उन्म्रक्षितवती / उद्म्रक्षितवती
क्त
उन्म्रक्षितः / उद्म्रक्षितः - उन्म्रक्षिता / उद्म्रक्षिता
शतृँ
उन्म्रक्षयन् / उद्म्रक्षयन् - उन्म्रक्षयन्ती / उद्म्रक्षयन्ती
शानच्
उन्म्रक्षयमाणः / उद्म्रक्षयमाणः - उन्म्रक्षयमाणा / उद्म्रक्षयमाणा
यत्
उन्म्रक्ष्यः / उद्म्रक्ष्यः - उन्म्रक्ष्या / उद्म्रक्ष्या
अच्
उन्म्रक्षः / उद्म्रक्षः - उन्म्रक्षा - उद्म्रक्षा
युच्
उन्म्रक्षणा / उद्म्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः