कृदन्तरूपाणि - सम् + म्रक्ष् - म्रक्षँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्म्रक्षणम् / संम्रक्षणम्
अनीयर्
सम्म्रक्षणीयः / संम्रक्षणीयः - सम्म्रक्षणीया / संम्रक्षणीया
ण्वुल्
सम्म्रक्षकः / संम्रक्षकः - सम्म्रक्षिका / संम्रक्षिका
तुमुँन्
सम्म्रक्षयितुम् / संम्रक्षयितुम्
तव्य
सम्म्रक्षयितव्यः / संम्रक्षयितव्यः - सम्म्रक्षयितव्या / संम्रक्षयितव्या
तृच्
सम्म्रक्षयिता / संम्रक्षयिता - सम्म्रक्षयित्री / संम्रक्षयित्री
ल्यप्
सम्म्रक्ष्य / संम्रक्ष्य
क्तवतुँ
सम्म्रक्षितवान् / संम्रक्षितवान् - सम्म्रक्षितवती / संम्रक्षितवती
क्त
सम्म्रक्षितः / संम्रक्षितः - सम्म्रक्षिता / संम्रक्षिता
शतृँ
सम्म्रक्षयन् / संम्रक्षयन् - सम्म्रक्षयन्ती / संम्रक्षयन्ती
शानच्
सम्म्रक्षयमाणः / संम्रक्षयमाणः - सम्म्रक्षयमाणा / संम्रक्षयमाणा
यत्
सम्म्रक्ष्यः / संम्रक्ष्यः - सम्म्रक्ष्या / संम्रक्ष्या
अच्
सम्म्रक्षः / संम्रक्षः - सम्म्रक्षा - संम्रक्षा
युच्
सम्म्रक्षणा / संम्रक्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः