कृदन्तरूपाणि - सु + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमणनम्
अनीयर्
सुमणनीयः - सुमणनीया
ण्वुल्
सुमाणकः - सुमाणिका
तुमुँन्
सुमणितुम्
तव्य
सुमणितव्यः - सुमणितव्या
तृच्
सुमणिता - सुमणित्री
ल्यप्
सुमण्य
क्तवतुँ
सुमणितवान् - सुमणितवती
क्त
सुमणितः - सुमणिता
शतृँ
सुमणन् - सुमणन्ती
ण्यत्
सुमाण्यः - सुमाण्या
अच्
सुमणः - सुमणा
घञ्
सुमाणः
क्तिन्
सुमणितिः


सनादि प्रत्ययाः

उपसर्गाः