कृदन्तरूपाणि - उत् + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मणनम् / उद्मणनम्
अनीयर्
उन्मणनीयः / उद्मणनीयः - उन्मणनीया / उद्मणनीया
ण्वुल्
उन्माणकः / उद्माणकः - उन्माणिका / उद्माणिका
तुमुँन्
उन्मणितुम् / उद्मणितुम्
तव्य
उन्मणितव्यः / उद्मणितव्यः - उन्मणितव्या / उद्मणितव्या
तृच्
उन्मणिता / उद्मणिता - उन्मणित्री / उद्मणित्री
ल्यप्
उन्मण्य / उद्मण्य
क्तवतुँ
उन्मणितवान् / उद्मणितवान् - उन्मणितवती / उद्मणितवती
क्त
उन्मणितः / उद्मणितः - उन्मणिता / उद्मणिता
शतृँ
उन्मणन् / उद्मणन् - उन्मणन्ती / उद्मणन्ती
ण्यत्
उन्माण्यः / उद्माण्यः - उन्माण्या / उद्माण्या
अच्
उन्मणः / उद्मणः - उन्मणा - उद्मणा
घञ्
उन्माणः / उद्माणः
क्तिन्
उन्मणितिः / उद्मणितिः


सनादि प्रत्ययाः

उपसर्गाः