कृदन्तरूपाणि - दुस् + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मणनम्
अनीयर्
दुर्मणनीयः - दुर्मणनीया
ण्वुल्
दुर्माणकः - दुर्माणिका
तुमुँन्
दुर्मणितुम्
तव्य
दुर्मणितव्यः - दुर्मणितव्या
तृच्
दुर्मणिता - दुर्मणित्री
ल्यप्
दुर्मण्य
क्तवतुँ
दुर्मणितवान् - दुर्मणितवती
क्त
दुर्मणितः - दुर्मणिता
शतृँ
दुर्मणन् - दुर्मणन्ती
ण्यत्
दुर्माण्यः - दुर्माण्या
अच्
दुर्मणः - दुर्मणा
घञ्
दुर्माणः
क्तिन्
दुर्मणितिः


सनादि प्रत्ययाः

उपसर्गाः