कृदन्तरूपाणि - सम् + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मणनम् / संमणनम्
अनीयर्
सम्मणनीयः / संमणनीयः - सम्मणनीया / संमणनीया
ण्वुल्
सम्माणकः / संमाणकः - सम्माणिका / संमाणिका
तुमुँन्
सम्मणितुम् / संमणितुम्
तव्य
सम्मणितव्यः / संमणितव्यः - सम्मणितव्या / संमणितव्या
तृच्
सम्मणिता / संमणिता - सम्मणित्री / संमणित्री
ल्यप्
सम्मण्य / संमण्य
क्तवतुँ
सम्मणितवान् / संमणितवान् - सम्मणितवती / संमणितवती
क्त
सम्मणितः / संमणितः - सम्मणिता / संमणिता
शतृँ
सम्मणन् / संमणन् - सम्मणन्ती / संमणन्ती
ण्यत्
सम्माण्यः / संमाण्यः - सम्माण्या / संमाण्या
अच्
सम्मणः / संमणः - सम्मणा - संमणा
घञ्
सम्माणः / संमाणः
क्तिन्
सम्मणितिः / संमणितिः


सनादि प्रत्ययाः

उपसर्गाः