कृदन्तरूपाणि - अप + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमणनम्
अनीयर्
अपमणनीयः - अपमणनीया
ण्वुल्
अपमाणकः - अपमाणिका
तुमुँन्
अपमणितुम्
तव्य
अपमणितव्यः - अपमणितव्या
तृच्
अपमणिता - अपमणित्री
ल्यप्
अपमण्य
क्तवतुँ
अपमणितवान् - अपमणितवती
क्त
अपमणितः - अपमणिता
शतृँ
अपमणन् - अपमणन्ती
ण्यत्
अपमाण्यः - अपमाण्या
अच्
अपमणः - अपमणा
घञ्
अपमाणः
क्तिन्
अपमणितिः


सनादि प्रत्ययाः

उपसर्गाः