कृदन्तरूपाणि - परि + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमणनम्
अनीयर्
परिमणनीयः - परिमणनीया
ण्वुल्
परिमाणकः - परिमाणिका
तुमुँन्
परिमणितुम्
तव्य
परिमणितव्यः - परिमणितव्या
तृच्
परिमणिता - परिमणित्री
ल्यप्
परिमण्य
क्तवतुँ
परिमणितवान् - परिमणितवती
क्त
परिमणितः - परिमणिता
शतृँ
परिमणन् - परिमणन्ती
ण्यत्
परिमाण्यः - परिमाण्या
अच्
परिमणः - परिमणा
घञ्
परिमाणः
क्तिन्
परिमणितिः


सनादि प्रत्ययाः

उपसर्गाः