कृदन्तरूपाणि - प्र + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमणनम्
अनीयर्
प्रमणनीयः - प्रमणनीया
ण्वुल्
प्रमाणकः - प्रमाणिका
तुमुँन्
प्रमणितुम्
तव्य
प्रमणितव्यः - प्रमणितव्या
तृच्
प्रमणिता - प्रमणित्री
ल्यप्
प्रमण्य
क्तवतुँ
प्रमणितवान् - प्रमणितवती
क्त
प्रमणितः - प्रमणिता
शतृँ
प्रमणन् - प्रमणन्ती
ण्यत्
प्रमाण्यः - प्रमाण्या
अच्
प्रमणः - प्रमणा
घञ्
प्रमाणः
क्तिन्
प्रमणितिः


सनादि प्रत्ययाः

उपसर्गाः