कृदन्तरूपाणि - अभि + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमणनम्
अनीयर्
अभिमणनीयः - अभिमणनीया
ण्वुल्
अभिमाणकः - अभिमाणिका
तुमुँन्
अभिमणितुम्
तव्य
अभिमणितव्यः - अभिमणितव्या
तृच्
अभिमणिता - अभिमणित्री
ल्यप्
अभिमण्य
क्तवतुँ
अभिमणितवान् - अभिमणितवती
क्त
अभिमणितः - अभिमणिता
शतृँ
अभिमणन् - अभिमणन्ती
ण्यत्
अभिमाण्यः - अभिमाण्या
अच्
अभिमणः - अभिमणा
घञ्
अभिमाणः
क्तिन्
अभिमणितिः


सनादि प्रत्ययाः

उपसर्गाः