कृदन्तरूपाणि - प्रति + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमणनम्
अनीयर्
प्रतिमणनीयः - प्रतिमणनीया
ण्वुल्
प्रतिमाणकः - प्रतिमाणिका
तुमुँन्
प्रतिमणितुम्
तव्य
प्रतिमणितव्यः - प्रतिमणितव्या
तृच्
प्रतिमणिता - प्रतिमणित्री
ल्यप्
प्रतिमण्य
क्तवतुँ
प्रतिमणितवान् - प्रतिमणितवती
क्त
प्रतिमणितः - प्रतिमणिता
शतृँ
प्रतिमणन् - प्रतिमणन्ती
ण्यत्
प्रतिमाण्यः - प्रतिमाण्या
अच्
प्रतिमणः - प्रतिमणा
घञ्
प्रतिमाणः
क्तिन्
प्रतिमणितिः


सनादि प्रत्ययाः

उपसर्गाः