कृदन्तरूपाणि - नि + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमणनम्
अनीयर्
निमणनीयः - निमणनीया
ण्वुल्
निमाणकः - निमाणिका
तुमुँन्
निमणितुम्
तव्य
निमणितव्यः - निमणितव्या
तृच्
निमणिता - निमणित्री
ल्यप्
निमण्य
क्तवतुँ
निमणितवान् - निमणितवती
क्त
निमणितः - निमणिता
शतृँ
निमणन् - निमणन्ती
ण्यत्
निमाण्यः - निमाण्या
अच्
निमणः - निमणा
घञ्
निमाणः
क्तिन्
निमणितिः


सनादि प्रत्ययाः

उपसर्गाः