कृदन्तरूपाणि - परा + मण् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामणनम्
अनीयर्
परामणनीयः - परामणनीया
ण्वुल्
परामाणकः - परामाणिका
तुमुँन्
परामणितुम्
तव्य
परामणितव्यः - परामणितव्या
तृच्
परामणिता - परामणित्री
ल्यप्
परामण्य
क्तवतुँ
परामणितवान् - परामणितवती
क्त
परामणितः - परामणिता
शतृँ
परामणन् - परामणन्ती
ण्यत्
परामाण्यः - परामाण्या
अच्
परामणः - परामणा
घञ्
परामाणः
क्तिन्
परामणितिः


सनादि प्रत्ययाः

उपसर्गाः