कृदन्तरूपाणि - सु + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभोजनम्
अनीयर्
सुभोजनीयः - सुभोजनीया
ण्वुल्
सुभोजकः - सुभोजिका
तुमुँन्
सुभोक्तुम्
तव्य
सुभोक्तव्यः - सुभोक्तव्या
तृच्
सुभोक्ता - सुभोक्त्री
ल्यप्
सुभुज्य
क्तवतुँ
सुभुक्तवान् - सुभुक्तवती
क्त
सुभुक्तः - सुभुक्ता
शतृँ
सुभुञ्जन् - सुभुञ्जती
शानच्
सुभुञ्जानः - सुभुञ्जाना
ण्यत्
सुभोज्यः / सुभोग्यः - सुभोज्या / सुभोग्या
घञ्
सुभोजः / सुभोगः
सुभुजः - सुभुजा
क्तिन्
सुभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः