कृदन्तरूपाणि - अभि + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभोजनम्
अनीयर्
अभिभोजनीयः - अभिभोजनीया
ण्वुल्
अभिभोजकः - अभिभोजिका
तुमुँन्
अभिभोक्तुम्
तव्य
अभिभोक्तव्यः - अभिभोक्तव्या
तृच्
अभिभोक्ता - अभिभोक्त्री
ल्यप्
अभिभुज्य
क्तवतुँ
अभिभुक्तवान् - अभिभुक्तवती
क्त
अभिभुक्तः - अभिभुक्ता
शतृँ
अभिभुञ्जन् - अभिभुञ्जती
शानच्
अभिभुञ्जानः - अभिभुञ्जाना
ण्यत्
अभिभोज्यः / अभिभोग्यः - अभिभोज्या / अभिभोग्या
घञ्
अभिभोजः / अभिभोगः
अभिभुजः - अभिभुजा
क्तिन्
अभिभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः