कृदन्तरूपाणि - परि + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभोजनम्
अनीयर्
परिभोजनीयः - परिभोजनीया
ण्वुल्
परिभोजकः - परिभोजिका
तुमुँन्
परिभोक्तुम्
तव्य
परिभोक्तव्यः - परिभोक्तव्या
तृच्
परिभोक्ता - परिभोक्त्री
ल्यप्
परिभुज्य
क्तवतुँ
परिभुक्तवान् - परिभुक्तवती
क्त
परिभुक्तः - परिभुक्ता
शतृँ
परिभुञ्जन् - परिभुञ्जती
शानच्
परिभुञ्जानः - परिभुञ्जाना
ण्यत्
परिभोज्यः / परिभोग्यः - परिभोज्या / परिभोग्या
घञ्
परिभोजः / परिभोगः
परिभुजः - परिभुजा
क्तिन्
परिभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः