कृदन्तरूपाणि - आङ् + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आभोजनम्
अनीयर्
आभोजनीयः - आभोजनीया
ण्वुल्
आभोजकः - आभोजिका
तुमुँन्
आभोक्तुम्
तव्य
आभोक्तव्यः - आभोक्तव्या
तृच्
आभोक्ता - आभोक्त्री
ल्यप्
आभुज्य
क्तवतुँ
आभुक्तवान् - आभुक्तवती
क्त
आभुक्तः - आभुक्ता
शतृँ
आभुञ्जन् - आभुञ्जती
शानच्
आभुञ्जानः - आभुञ्जाना
ण्यत्
आभोज्यः / आभोग्यः - आभोज्या / आभोग्या
घञ्
आभोजः / आभोगः
आभुजः - आभुजा
क्तिन्
आभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः