कृदन्तरूपाणि - अपि + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभोजनम्
अनीयर्
अपिभोजनीयः - अपिभोजनीया
ण्वुल्
अपिभोजकः - अपिभोजिका
तुमुँन्
अपिभोक्तुम्
तव्य
अपिभोक्तव्यः - अपिभोक्तव्या
तृच्
अपिभोक्ता - अपिभोक्त्री
ल्यप्
अपिभुज्य
क्तवतुँ
अपिभुक्तवान् - अपिभुक्तवती
क्त
अपिभुक्तः - अपिभुक्ता
शतृँ
अपिभुञ्जन् - अपिभुञ्जती
शानच्
अपिभुञ्जानः - अपिभुञ्जाना
ण्यत्
अपिभोज्यः / अपिभोग्यः - अपिभोज्या / अपिभोग्या
घञ्
अपिभोजः / अपिभोगः
अपिभुजः - अपिभुजा
क्तिन्
अपिभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः