कृदन्तरूपाणि - नि + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभोजनम्
अनीयर्
निभोजनीयः - निभोजनीया
ण्वुल्
निभोजकः - निभोजिका
तुमुँन्
निभोक्तुम्
तव्य
निभोक्तव्यः - निभोक्तव्या
तृच्
निभोक्ता - निभोक्त्री
ल्यप्
निभुज्य
क्तवतुँ
निभुक्तवान् - निभुक्तवती
क्त
निभुक्तः - निभुक्ता
शतृँ
निभुञ्जन् - निभुञ्जती
शानच्
निभुञ्जानः - निभुञ्जाना
ण्यत्
निभोज्यः / निभोग्यः - निभोज्या / निभोग्या
घञ्
निभोजः / निभोगः
निभुजः - निभुजा
क्तिन्
निभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः