कृदन्तरूपाणि - वि + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभोजनम्
अनीयर्
विभोजनीयः - विभोजनीया
ण्वुल्
विभोजकः - विभोजिका
तुमुँन्
विभोक्तुम्
तव्य
विभोक्तव्यः - विभोक्तव्या
तृच्
विभोक्ता - विभोक्त्री
ल्यप्
विभुज्य
क्तवतुँ
विभुक्तवान् - विभुक्तवती
क्त
विभुक्तः - विभुक्ता
शतृँ
विभुञ्जन् - विभुञ्जती
शानच्
विभुञ्जानः - विभुञ्जाना
ण्यत्
विभोज्यः / विभोग्यः - विभोज्या / विभोग्या
घञ्
विभोजः / विभोगः
विभुजः - विभुजा
क्तिन्
विभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः