कृदन्तरूपाणि - दुस् + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भोजनम्
अनीयर्
दुर्भोजनीयः - दुर्भोजनीया
ण्वुल्
दुर्भोजकः - दुर्भोजिका
तुमुँन्
दुर्भोक्तुम्
तव्य
दुर्भोक्तव्यः - दुर्भोक्तव्या
तृच्
दुर्भोक्ता - दुर्भोक्त्री
ल्यप्
दुर्भुज्य
क्तवतुँ
दुर्भुक्तवान् - दुर्भुक्तवती
क्त
दुर्भुक्तः - दुर्भुक्ता
शतृँ
दुर्भुञ्जन् - दुर्भुञ्जती
शानच्
दुर्भुञ्जानः - दुर्भुञ्जाना
ण्यत्
दुर्भोज्यः / दुर्भोग्यः - दुर्भोज्या / दुर्भोग्या
घञ्
दुर्भोजः / दुर्भोगः
दुर्भुजः - दुर्भुजा
क्तिन्
दुर्भुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः