कृदन्तरूपाणि - अनु + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभोजनम्
अनीयर्
अनुभोजनीयः - अनुभोजनीया
ण्वुल्
अनुभोजकः - अनुभोजिका
तुमुँन्
अनुभोक्तुम्
तव्य
अनुभोक्तव्यः - अनुभोक्तव्या
तृच्
अनुभोक्ता - अनुभोक्त्री
ल्यप्
अनुभुज्य
क्तवतुँ
अनुभुक्तवान् - अनुभुक्तवती
क्त
अनुभुक्तः - अनुभुक्ता
शतृँ
अनुभुञ्जन् - अनुभुञ्जती
शानच्
अनुभुञ्जानः - अनुभुञ्जाना
ण्यत्
अनुभोज्यः / अनुभोग्यः - अनुभोज्या / अनुभोग्या
घञ्
अनुभोजः / अनुभोगः
अनुभुजः - अनुभुजा
क्तिन्
अनुभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः