कृदन्तरूपाणि - सम् + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भोजनम् / संभोजनम्
अनीयर्
सम्भोजनीयः / संभोजनीयः - सम्भोजनीया / संभोजनीया
ण्वुल्
सम्भोजकः / संभोजकः - सम्भोजिका / संभोजिका
तुमुँन्
सम्भोक्तुम् / संभोक्तुम्
तव्य
सम्भोक्तव्यः / संभोक्तव्यः - सम्भोक्तव्या / संभोक्तव्या
तृच्
सम्भोक्ता / संभोक्ता - सम्भोक्त्री / संभोक्त्री
ल्यप्
सम्भुज्य / संभुज्य
क्तवतुँ
सम्भुक्तवान् / संभुक्तवान् - सम्भुक्तवती / संभुक्तवती
क्त
सम्भुक्तः / संभुक्तः - सम्भुक्ता / संभुक्ता
शतृँ
सम्भुञ्जन् / संभुञ्जन् - सम्भुञ्जती / संभुञ्जती
शानच्
सम्भुञ्जानः / संभुञ्जानः - सम्भुञ्जाना / संभुञ्जाना
ण्यत्
सम्भोज्यः / संभोज्यः / सम्भोग्यः / संभोग्यः - सम्भोज्या / संभोज्या / सम्भोग्या / संभोग्या
घञ्
सम्भोजः / संभोजः / सम्भोगः / संभोगः
सम्भुजः / संभुजः - सम्भुजा / संभुजा
क्तिन्
सम्भुक्तिः / संभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः