कृदन्तरूपाणि - परा + भुज् - भुजँ पालनाभ्यवहारयोः - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभोजनम्
अनीयर्
पराभोजनीयः - पराभोजनीया
ण्वुल्
पराभोजकः - पराभोजिका
तुमुँन्
पराभोक्तुम्
तव्य
पराभोक्तव्यः - पराभोक्तव्या
तृच्
पराभोक्ता - पराभोक्त्री
ल्यप्
पराभुज्य
क्तवतुँ
पराभुक्तवान् - पराभुक्तवती
क्त
पराभुक्तः - पराभुक्ता
शतृँ
पराभुञ्जन् - पराभुञ्जती
शानच्
पराभुञ्जानः - पराभुञ्जाना
ण्यत्
पराभोज्यः / पराभोग्यः - पराभोज्या / पराभोग्या
घञ्
पराभोजः / पराभोगः
पराभुजः - पराभुजा
क्तिन्
पराभुक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः