कृदन्तरूपाणि - सम् + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संरिरङ्गयिषणम्
अनीयर्
संरिरङ्गयिषणीयः - संरिरङ्गयिषणीया
ण्वुल्
संरिरङ्गयिषकः - संरिरङ्गयिषिका
तुमुँन्
संरिरङ्गयिषितुम्
तव्य
संरिरङ्गयिषितव्यः - संरिरङ्गयिषितव्या
तृच्
संरिरङ्गयिषिता - संरिरङ्गयिषित्री
ल्यप्
संरिरङ्गयिष्य
क्तवतुँ
संरिरङ्गयिषितवान् - संरिरङ्गयिषितवती
क्त
संरिरङ्गयिषितः - संरिरङ्गयिषिता
शतृँ
संरिरङ्गयिषन् - संरिरङ्गयिषन्ती
शानच्
संरिरङ्गयिषमाणः - संरिरङ्गयिषमाणा
यत्
संरिरङ्गयिष्यः - संरिरङ्गयिष्या
अच्
संरिरङ्गयिषः - संरिरङ्गयिषा
घञ्
संरिरङ्गयिषः
संरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः